Declension table of ?sumaṅgalanāman

Deva

MasculineSingularDualPlural
Nominativesumaṅgalanāmā sumaṅgalanāmānau sumaṅgalanāmānaḥ
Vocativesumaṅgalanāman sumaṅgalanāmānau sumaṅgalanāmānaḥ
Accusativesumaṅgalanāmānam sumaṅgalanāmānau sumaṅgalanāmnaḥ
Instrumentalsumaṅgalanāmnā sumaṅgalanāmabhyām sumaṅgalanāmabhiḥ
Dativesumaṅgalanāmne sumaṅgalanāmabhyām sumaṅgalanāmabhyaḥ
Ablativesumaṅgalanāmnaḥ sumaṅgalanāmabhyām sumaṅgalanāmabhyaḥ
Genitivesumaṅgalanāmnaḥ sumaṅgalanāmnoḥ sumaṅgalanāmnām
Locativesumaṅgalanāmni sumaṅgalanāmani sumaṅgalanāmnoḥ sumaṅgalanāmasu

Compound sumaṅgalanāma -

Adverb -sumaṅgalanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria