Declension table of sumaṅgala

Deva

MasculineSingularDualPlural
Nominativesumaṅgalaḥ sumaṅgalau sumaṅgalāḥ
Vocativesumaṅgala sumaṅgalau sumaṅgalāḥ
Accusativesumaṅgalam sumaṅgalau sumaṅgalān
Instrumentalsumaṅgalena sumaṅgalābhyām sumaṅgalaiḥ sumaṅgalebhiḥ
Dativesumaṅgalāya sumaṅgalābhyām sumaṅgalebhyaḥ
Ablativesumaṅgalāt sumaṅgalābhyām sumaṅgalebhyaḥ
Genitivesumaṅgalasya sumaṅgalayoḥ sumaṅgalānām
Locativesumaṅgale sumaṅgalayoḥ sumaṅgaleṣu

Compound sumaṅgala -

Adverb -sumaṅgalam -sumaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria