Declension table of ?sumadgaṇā

Deva

FeminineSingularDualPlural
Nominativesumadgaṇā sumadgaṇe sumadgaṇāḥ
Vocativesumadgaṇe sumadgaṇe sumadgaṇāḥ
Accusativesumadgaṇām sumadgaṇe sumadgaṇāḥ
Instrumentalsumadgaṇayā sumadgaṇābhyām sumadgaṇābhiḥ
Dativesumadgaṇāyai sumadgaṇābhyām sumadgaṇābhyaḥ
Ablativesumadgaṇāyāḥ sumadgaṇābhyām sumadgaṇābhyaḥ
Genitivesumadgaṇāyāḥ sumadgaṇayoḥ sumadgaṇānām
Locativesumadgaṇāyām sumadgaṇayoḥ sumadgaṇāsu

Adverb -sumadgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria