Declension table of ?sumadgaṇa

Deva

MasculineSingularDualPlural
Nominativesumadgaṇaḥ sumadgaṇau sumadgaṇāḥ
Vocativesumadgaṇa sumadgaṇau sumadgaṇāḥ
Accusativesumadgaṇam sumadgaṇau sumadgaṇān
Instrumentalsumadgaṇena sumadgaṇābhyām sumadgaṇaiḥ sumadgaṇebhiḥ
Dativesumadgaṇāya sumadgaṇābhyām sumadgaṇebhyaḥ
Ablativesumadgaṇāt sumadgaṇābhyām sumadgaṇebhyaḥ
Genitivesumadgaṇasya sumadgaṇayoḥ sumadgaṇānām
Locativesumadgaṇe sumadgaṇayoḥ sumadgaṇeṣu

Compound sumadgaṇa -

Adverb -sumadgaṇam -sumadgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria