Declension table of ?sumadātmajā

Deva

FeminineSingularDualPlural
Nominativesumadātmajā sumadātmaje sumadātmajāḥ
Vocativesumadātmaje sumadātmaje sumadātmajāḥ
Accusativesumadātmajām sumadātmaje sumadātmajāḥ
Instrumentalsumadātmajayā sumadātmajābhyām sumadātmajābhiḥ
Dativesumadātmajāyai sumadātmajābhyām sumadātmajābhyaḥ
Ablativesumadātmajāyāḥ sumadātmajābhyām sumadātmajābhyaḥ
Genitivesumadātmajāyāḥ sumadātmajayoḥ sumadātmajānām
Locativesumadātmajāyām sumadātmajayoḥ sumadātmajāsu

Adverb -sumadātmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria