Declension table of ?sumadaṃsu

Deva

NeuterSingularDualPlural
Nominativesumadaṃsu sumadaṃsunī sumadaṃsūni
Vocativesumadaṃsu sumadaṃsunī sumadaṃsūni
Accusativesumadaṃsu sumadaṃsunī sumadaṃsūni
Instrumentalsumadaṃsunā sumadaṃsubhyām sumadaṃsubhiḥ
Dativesumadaṃsune sumadaṃsubhyām sumadaṃsubhyaḥ
Ablativesumadaṃsunaḥ sumadaṃsubhyām sumadaṃsubhyaḥ
Genitivesumadaṃsunaḥ sumadaṃsunoḥ sumadaṃsūnām
Locativesumadaṃsuni sumadaṃsunoḥ sumadaṃsuṣu

Compound sumadaṃsu -

Adverb -sumadaṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria