Declension table of ?sumadaṃsu

Deva

MasculineSingularDualPlural
Nominativesumadaṃsuḥ sumadaṃsū sumadaṃsavaḥ
Vocativesumadaṃso sumadaṃsū sumadaṃsavaḥ
Accusativesumadaṃsum sumadaṃsū sumadaṃsūn
Instrumentalsumadaṃsunā sumadaṃsubhyām sumadaṃsubhiḥ
Dativesumadaṃsave sumadaṃsubhyām sumadaṃsubhyaḥ
Ablativesumadaṃsoḥ sumadaṃsubhyām sumadaṃsubhyaḥ
Genitivesumadaṃsoḥ sumadaṃsvoḥ sumadaṃsūnām
Locativesumadaṃsau sumadaṃsvoḥ sumadaṃsuṣu

Compound sumadaṃsu -

Adverb -sumadaṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria