Declension table of ?sumada

Deva

MasculineSingularDualPlural
Nominativesumadaḥ sumadau sumadāḥ
Vocativesumada sumadau sumadāḥ
Accusativesumadam sumadau sumadān
Instrumentalsumadena sumadābhyām sumadaiḥ sumadebhiḥ
Dativesumadāya sumadābhyām sumadebhyaḥ
Ablativesumadāt sumadābhyām sumadebhyaḥ
Genitivesumadasya sumadayoḥ sumadānām
Locativesumade sumadayoḥ sumadeṣu

Compound sumada -

Adverb -sumadam -sumadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria