Declension table of ?sumāya

Deva

NeuterSingularDualPlural
Nominativesumāyam sumāye sumāyāni
Vocativesumāya sumāye sumāyāni
Accusativesumāyam sumāye sumāyāni
Instrumentalsumāyena sumāyābhyām sumāyaiḥ
Dativesumāyāya sumāyābhyām sumāyebhyaḥ
Ablativesumāyāt sumāyābhyām sumāyebhyaḥ
Genitivesumāyasya sumāyayoḥ sumāyānām
Locativesumāye sumāyayoḥ sumāyeṣu

Compound sumāya -

Adverb -sumāyam -sumāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria