Declension table of ?sumātṛ

Deva

MasculineSingularDualPlural
Nominativesumātā sumātārau sumātāraḥ
Vocativesumātaḥ sumātārau sumātāraḥ
Accusativesumātāram sumātārau sumātṝn
Instrumentalsumātrā sumātṛbhyām sumātṛbhiḥ
Dativesumātre sumātṛbhyām sumātṛbhyaḥ
Ablativesumātuḥ sumātṛbhyām sumātṛbhyaḥ
Genitivesumātuḥ sumātroḥ sumātṝṇām
Locativesumātari sumātroḥ sumātṛṣu

Compound sumātṛ -

Adverb -sumātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria