Declension table of ?sumāruta

Deva

NeuterSingularDualPlural
Nominativesumārutam sumārute sumārutāni
Vocativesumāruta sumārute sumārutāni
Accusativesumārutam sumārute sumārutāni
Instrumentalsumārutena sumārutābhyām sumārutaiḥ
Dativesumārutāya sumārutābhyām sumārutebhyaḥ
Ablativesumārutāt sumārutābhyām sumārutebhyaḥ
Genitivesumārutasya sumārutayoḥ sumārutānām
Locativesumārute sumārutayoḥ sumāruteṣu

Compound sumāruta -

Adverb -sumārutam -sumārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria