Declension table of ?sumānuṣavidā

Deva

FeminineSingularDualPlural
Nominativesumānuṣavidā sumānuṣavide sumānuṣavidāḥ
Vocativesumānuṣavide sumānuṣavide sumānuṣavidāḥ
Accusativesumānuṣavidām sumānuṣavide sumānuṣavidāḥ
Instrumentalsumānuṣavidayā sumānuṣavidābhyām sumānuṣavidābhiḥ
Dativesumānuṣavidāyai sumānuṣavidābhyām sumānuṣavidābhyaḥ
Ablativesumānuṣavidāyāḥ sumānuṣavidābhyām sumānuṣavidābhyaḥ
Genitivesumānuṣavidāyāḥ sumānuṣavidayoḥ sumānuṣavidānām
Locativesumānuṣavidāyām sumānuṣavidayoḥ sumānuṣavidāsu

Adverb -sumānuṣavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria