Declension table of ?sumānuṣavid

Deva

NeuterSingularDualPlural
Nominativesumānuṣavit sumānuṣavidī sumānuṣavindi
Vocativesumānuṣavit sumānuṣavidī sumānuṣavindi
Accusativesumānuṣavit sumānuṣavidī sumānuṣavindi
Instrumentalsumānuṣavidā sumānuṣavidbhyām sumānuṣavidbhiḥ
Dativesumānuṣavide sumānuṣavidbhyām sumānuṣavidbhyaḥ
Ablativesumānuṣavidaḥ sumānuṣavidbhyām sumānuṣavidbhyaḥ
Genitivesumānuṣavidaḥ sumānuṣavidoḥ sumānuṣavidām
Locativesumānuṣavidi sumānuṣavidoḥ sumānuṣavitsu

Compound sumānuṣavit -

Adverb -sumānuṣavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria