Declension table of ?sumāninī

Deva

FeminineSingularDualPlural
Nominativesumāninī sumāninyau sumāninyaḥ
Vocativesumānini sumāninyau sumāninyaḥ
Accusativesumāninīm sumāninyau sumāninīḥ
Instrumentalsumāninyā sumāninībhyām sumāninībhiḥ
Dativesumāninyai sumāninībhyām sumāninībhyaḥ
Ablativesumāninyāḥ sumāninībhyām sumāninībhyaḥ
Genitivesumāninyāḥ sumāninyoḥ sumāninīnām
Locativesumāninyām sumāninyoḥ sumāninīṣu

Compound sumānini - sumāninī -

Adverb -sumānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria