Declension table of ?sumāgandhā

Deva

FeminineSingularDualPlural
Nominativesumāgandhā sumāgandhe sumāgandhāḥ
Vocativesumāgandhe sumāgandhe sumāgandhāḥ
Accusativesumāgandhām sumāgandhe sumāgandhāḥ
Instrumentalsumāgandhayā sumāgandhābhyām sumāgandhābhiḥ
Dativesumāgandhāyai sumāgandhābhyām sumāgandhābhyaḥ
Ablativesumāgandhāyāḥ sumāgandhābhyām sumāgandhābhyaḥ
Genitivesumāgandhāyāḥ sumāgandhayoḥ sumāgandhānām
Locativesumāgandhāyām sumāgandhayoḥ sumāgandhāsu

Adverb -sumāgandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria