Declension table of sumāgadhī

Deva

FeminineSingularDualPlural
Nominativesumāgadhī sumāgadhyau sumāgadhyaḥ
Vocativesumāgadhi sumāgadhyau sumāgadhyaḥ
Accusativesumāgadhīm sumāgadhyau sumāgadhīḥ
Instrumentalsumāgadhyā sumāgadhībhyām sumāgadhībhiḥ
Dativesumāgadhyai sumāgadhībhyām sumāgadhībhyaḥ
Ablativesumāgadhyāḥ sumāgadhībhyām sumāgadhībhyaḥ
Genitivesumāgadhyāḥ sumāgadhyoḥ sumāgadhīnām
Locativesumāgadhyām sumāgadhyoḥ sumāgadhīṣu

Compound sumāgadhi - sumāgadhī -

Adverb -sumāgadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria