Declension table of ?sumāgadha

Deva

MasculineSingularDualPlural
Nominativesumāgadhaḥ sumāgadhau sumāgadhāḥ
Vocativesumāgadha sumāgadhau sumāgadhāḥ
Accusativesumāgadham sumāgadhau sumāgadhān
Instrumentalsumāgadhena sumāgadhābhyām sumāgadhaiḥ sumāgadhebhiḥ
Dativesumāgadhāya sumāgadhābhyām sumāgadhebhyaḥ
Ablativesumāgadhāt sumāgadhābhyām sumāgadhebhyaḥ
Genitivesumāgadhasya sumāgadhayoḥ sumāgadhānām
Locativesumāgadhe sumāgadhayoḥ sumāgadheṣu

Compound sumāgadha -

Adverb -sumāgadham -sumāgadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria