Declension table of ?sumāṣaka

Deva

NeuterSingularDualPlural
Nominativesumāṣakam sumāṣake sumāṣakāṇi
Vocativesumāṣaka sumāṣake sumāṣakāṇi
Accusativesumāṣakam sumāṣake sumāṣakāṇi
Instrumentalsumāṣakeṇa sumāṣakābhyām sumāṣakaiḥ
Dativesumāṣakāya sumāṣakābhyām sumāṣakebhyaḥ
Ablativesumāṣakāt sumāṣakābhyām sumāṣakebhyaḥ
Genitivesumāṣakasya sumāṣakayoḥ sumāṣakāṇām
Locativesumāṣake sumāṣakayoḥ sumāṣakeṣu

Compound sumāṣaka -

Adverb -sumāṣakam -sumāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria