Declension table of ?sumāṣaka

Deva

MasculineSingularDualPlural
Nominativesumāṣakaḥ sumāṣakau sumāṣakāḥ
Vocativesumāṣaka sumāṣakau sumāṣakāḥ
Accusativesumāṣakam sumāṣakau sumāṣakān
Instrumentalsumāṣakeṇa sumāṣakābhyām sumāṣakaiḥ sumāṣakebhiḥ
Dativesumāṣakāya sumāṣakābhyām sumāṣakebhyaḥ
Ablativesumāṣakāt sumāṣakābhyām sumāṣakebhyaḥ
Genitivesumāṣakasya sumāṣakayoḥ sumāṣakāṇām
Locativesumāṣake sumāṣakayoḥ sumāṣakeṣu

Compound sumāṣaka -

Adverb -sumāṣakam -sumāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria