Declension table of ?sumāṣa

Deva

NeuterSingularDualPlural
Nominativesumāṣam sumāṣe sumāṣāṇi
Vocativesumāṣa sumāṣe sumāṣāṇi
Accusativesumāṣam sumāṣe sumāṣāṇi
Instrumentalsumāṣeṇa sumāṣābhyām sumāṣaiḥ
Dativesumāṣāya sumāṣābhyām sumāṣebhyaḥ
Ablativesumāṣāt sumāṣābhyām sumāṣebhyaḥ
Genitivesumāṣasya sumāṣayoḥ sumāṣāṇām
Locativesumāṣe sumāṣayoḥ sumāṣeṣu

Compound sumāṣa -

Adverb -sumāṣam -sumāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria