Declension table of ?sumāṣa

Deva

MasculineSingularDualPlural
Nominativesumāṣaḥ sumāṣau sumāṣāḥ
Vocativesumāṣa sumāṣau sumāṣāḥ
Accusativesumāṣam sumāṣau sumāṣān
Instrumentalsumāṣeṇa sumāṣābhyām sumāṣaiḥ sumāṣebhiḥ
Dativesumāṣāya sumāṣābhyām sumāṣebhyaḥ
Ablativesumāṣāt sumāṣābhyām sumāṣebhyaḥ
Genitivesumāṣasya sumāṣayoḥ sumāṣāṇām
Locativesumāṣe sumāṣayoḥ sumāṣeṣu

Compound sumāṣa -

Adverb -sumāṣam -sumāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria