Declension table of ?sumaṇi

Deva

MasculineSingularDualPlural
Nominativesumaṇiḥ sumaṇī sumaṇayaḥ
Vocativesumaṇe sumaṇī sumaṇayaḥ
Accusativesumaṇim sumaṇī sumaṇīn
Instrumentalsumaṇinā sumaṇibhyām sumaṇibhiḥ
Dativesumaṇaye sumaṇibhyām sumaṇibhyaḥ
Ablativesumaṇeḥ sumaṇibhyām sumaṇibhyaḥ
Genitivesumaṇeḥ sumaṇyoḥ sumaṇīnām
Locativesumaṇau sumaṇyoḥ sumaṇiṣu

Compound sumaṇi -

Adverb -sumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria