Declension table of ?sumṛtā

Deva

FeminineSingularDualPlural
Nominativesumṛtā sumṛte sumṛtāḥ
Vocativesumṛte sumṛte sumṛtāḥ
Accusativesumṛtām sumṛte sumṛtāḥ
Instrumentalsumṛtayā sumṛtābhyām sumṛtābhiḥ
Dativesumṛtāyai sumṛtābhyām sumṛtābhyaḥ
Ablativesumṛtāyāḥ sumṛtābhyām sumṛtābhyaḥ
Genitivesumṛtāyāḥ sumṛtayoḥ sumṛtānām
Locativesumṛtāyām sumṛtayoḥ sumṛtāsu

Adverb -sumṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria