Declension table of ?sumṛta

Deva

MasculineSingularDualPlural
Nominativesumṛtaḥ sumṛtau sumṛtāḥ
Vocativesumṛta sumṛtau sumṛtāḥ
Accusativesumṛtam sumṛtau sumṛtān
Instrumentalsumṛtena sumṛtābhyām sumṛtaiḥ sumṛtebhiḥ
Dativesumṛtāya sumṛtābhyām sumṛtebhyaḥ
Ablativesumṛtāt sumṛtābhyām sumṛtebhyaḥ
Genitivesumṛtasya sumṛtayoḥ sumṛtānām
Locativesumṛte sumṛtayoḥ sumṛteṣu

Compound sumṛta -

Adverb -sumṛtam -sumṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria