Declension table of ?sumṛga

Deva

NeuterSingularDualPlural
Nominativesumṛgam sumṛge sumṛgāṇi
Vocativesumṛga sumṛge sumṛgāṇi
Accusativesumṛgam sumṛge sumṛgāṇi
Instrumentalsumṛgeṇa sumṛgābhyām sumṛgaiḥ
Dativesumṛgāya sumṛgābhyām sumṛgebhyaḥ
Ablativesumṛgāt sumṛgābhyām sumṛgebhyaḥ
Genitivesumṛgasya sumṛgayoḥ sumṛgāṇām
Locativesumṛge sumṛgayoḥ sumṛgeṣu

Compound sumṛga -

Adverb -sumṛgam -sumṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria