Declension table of ?sumṛṣṭaveṣā

Deva

FeminineSingularDualPlural
Nominativesumṛṣṭaveṣā sumṛṣṭaveṣe sumṛṣṭaveṣāḥ
Vocativesumṛṣṭaveṣe sumṛṣṭaveṣe sumṛṣṭaveṣāḥ
Accusativesumṛṣṭaveṣām sumṛṣṭaveṣe sumṛṣṭaveṣāḥ
Instrumentalsumṛṣṭaveṣayā sumṛṣṭaveṣābhyām sumṛṣṭaveṣābhiḥ
Dativesumṛṣṭaveṣāyai sumṛṣṭaveṣābhyām sumṛṣṭaveṣābhyaḥ
Ablativesumṛṣṭaveṣāyāḥ sumṛṣṭaveṣābhyām sumṛṣṭaveṣābhyaḥ
Genitivesumṛṣṭaveṣāyāḥ sumṛṣṭaveṣayoḥ sumṛṣṭaveṣāṇām
Locativesumṛṣṭaveṣāyām sumṛṣṭaveṣayoḥ sumṛṣṭaveṣāsu

Adverb -sumṛṣṭaveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria