Declension table of ?sumṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesumṛṣṭā sumṛṣṭe sumṛṣṭāḥ
Vocativesumṛṣṭe sumṛṣṭe sumṛṣṭāḥ
Accusativesumṛṣṭām sumṛṣṭe sumṛṣṭāḥ
Instrumentalsumṛṣṭayā sumṛṣṭābhyām sumṛṣṭābhiḥ
Dativesumṛṣṭāyai sumṛṣṭābhyām sumṛṣṭābhyaḥ
Ablativesumṛṣṭāyāḥ sumṛṣṭābhyām sumṛṣṭābhyaḥ
Genitivesumṛṣṭāyāḥ sumṛṣṭayoḥ sumṛṣṭānām
Locativesumṛṣṭāyām sumṛṣṭayoḥ sumṛṣṭāsu

Adverb -sumṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria