Declension table of ?sumṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesumṛṣṭam sumṛṣṭe sumṛṣṭāni
Vocativesumṛṣṭa sumṛṣṭe sumṛṣṭāni
Accusativesumṛṣṭam sumṛṣṭe sumṛṣṭāni
Instrumentalsumṛṣṭena sumṛṣṭābhyām sumṛṣṭaiḥ
Dativesumṛṣṭāya sumṛṣṭābhyām sumṛṣṭebhyaḥ
Ablativesumṛṣṭāt sumṛṣṭābhyām sumṛṣṭebhyaḥ
Genitivesumṛṣṭasya sumṛṣṭayoḥ sumṛṣṭānām
Locativesumṛṣṭe sumṛṣṭayoḥ sumṛṣṭeṣu

Compound sumṛṣṭa -

Adverb -sumṛṣṭam -sumṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria