Declension table of ?sumṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesumṛṣṭaḥ sumṛṣṭau sumṛṣṭāḥ
Vocativesumṛṣṭa sumṛṣṭau sumṛṣṭāḥ
Accusativesumṛṣṭam sumṛṣṭau sumṛṣṭān
Instrumentalsumṛṣṭena sumṛṣṭābhyām sumṛṣṭaiḥ sumṛṣṭebhiḥ
Dativesumṛṣṭāya sumṛṣṭābhyām sumṛṣṭebhyaḥ
Ablativesumṛṣṭāt sumṛṣṭābhyām sumṛṣṭebhyaḥ
Genitivesumṛṣṭasya sumṛṣṭayoḥ sumṛṣṭānām
Locativesumṛṣṭe sumṛṣṭayoḥ sumṛṣṭeṣu

Compound sumṛṣṭa -

Adverb -sumṛṣṭam -sumṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria