Declension table of ?sumṛḍīkā

Deva

FeminineSingularDualPlural
Nominativesumṛḍīkā sumṛḍīke sumṛḍīkāḥ
Vocativesumṛḍīke sumṛḍīke sumṛḍīkāḥ
Accusativesumṛḍīkām sumṛḍīke sumṛḍīkāḥ
Instrumentalsumṛḍīkayā sumṛḍīkābhyām sumṛḍīkābhiḥ
Dativesumṛḍīkāyai sumṛḍīkābhyām sumṛḍīkābhyaḥ
Ablativesumṛḍīkāyāḥ sumṛḍīkābhyām sumṛḍīkābhyaḥ
Genitivesumṛḍīkāyāḥ sumṛḍīkayoḥ sumṛḍīkānām
Locativesumṛḍīkāyām sumṛḍīkayoḥ sumṛḍīkāsu

Adverb -sumṛḍīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria