Declension table of ?sumṛḍīka

Deva

MasculineSingularDualPlural
Nominativesumṛḍīkaḥ sumṛḍīkau sumṛḍīkāḥ
Vocativesumṛḍīka sumṛḍīkau sumṛḍīkāḥ
Accusativesumṛḍīkam sumṛḍīkau sumṛḍīkān
Instrumentalsumṛḍīkena sumṛḍīkābhyām sumṛḍīkaiḥ sumṛḍīkebhiḥ
Dativesumṛḍīkāya sumṛḍīkābhyām sumṛḍīkebhyaḥ
Ablativesumṛḍīkāt sumṛḍīkābhyām sumṛḍīkebhyaḥ
Genitivesumṛḍīkasya sumṛḍīkayoḥ sumṛḍīkānām
Locativesumṛḍīke sumṛḍīkayoḥ sumṛḍīkeṣu

Compound sumṛḍīka -

Adverb -sumṛḍīkam -sumṛḍīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria