Declension table of ?sululitā

Deva

FeminineSingularDualPlural
Nominativesululitā sululite sululitāḥ
Vocativesululite sululite sululitāḥ
Accusativesululitām sululite sululitāḥ
Instrumentalsululitayā sululitābhyām sululitābhiḥ
Dativesululitāyai sululitābhyām sululitābhyaḥ
Ablativesululitāyāḥ sululitābhyām sululitābhyaḥ
Genitivesululitāyāḥ sululitayoḥ sululitānām
Locativesululitāyām sululitayoḥ sululitāsu

Adverb -sululitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria