Declension table of ?sulikhitā

Deva

FeminineSingularDualPlural
Nominativesulikhitā sulikhite sulikhitāḥ
Vocativesulikhite sulikhite sulikhitāḥ
Accusativesulikhitām sulikhite sulikhitāḥ
Instrumentalsulikhitayā sulikhitābhyām sulikhitābhiḥ
Dativesulikhitāyai sulikhitābhyām sulikhitābhyaḥ
Ablativesulikhitāyāḥ sulikhitābhyām sulikhitābhyaḥ
Genitivesulikhitāyāḥ sulikhitayoḥ sulikhitānām
Locativesulikhitāyām sulikhitayoḥ sulikhitāsu

Adverb -sulikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria