Declension table of ?sulakṣaṇatva

Deva

NeuterSingularDualPlural
Nominativesulakṣaṇatvam sulakṣaṇatve sulakṣaṇatvāni
Vocativesulakṣaṇatva sulakṣaṇatve sulakṣaṇatvāni
Accusativesulakṣaṇatvam sulakṣaṇatve sulakṣaṇatvāni
Instrumentalsulakṣaṇatvena sulakṣaṇatvābhyām sulakṣaṇatvaiḥ
Dativesulakṣaṇatvāya sulakṣaṇatvābhyām sulakṣaṇatvebhyaḥ
Ablativesulakṣaṇatvāt sulakṣaṇatvābhyām sulakṣaṇatvebhyaḥ
Genitivesulakṣaṇatvasya sulakṣaṇatvayoḥ sulakṣaṇatvānām
Locativesulakṣaṇatve sulakṣaṇatvayoḥ sulakṣaṇatveṣu

Compound sulakṣaṇatva -

Adverb -sulakṣaṇatvam -sulakṣaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria