Declension table of ?sulakṣaṇasāra

Deva

MasculineSingularDualPlural
Nominativesulakṣaṇasāraḥ sulakṣaṇasārau sulakṣaṇasārāḥ
Vocativesulakṣaṇasāra sulakṣaṇasārau sulakṣaṇasārāḥ
Accusativesulakṣaṇasāram sulakṣaṇasārau sulakṣaṇasārān
Instrumentalsulakṣaṇasāreṇa sulakṣaṇasārābhyām sulakṣaṇasāraiḥ sulakṣaṇasārebhiḥ
Dativesulakṣaṇasārāya sulakṣaṇasārābhyām sulakṣaṇasārebhyaḥ
Ablativesulakṣaṇasārāt sulakṣaṇasārābhyām sulakṣaṇasārebhyaḥ
Genitivesulakṣaṇasārasya sulakṣaṇasārayoḥ sulakṣaṇasārāṇām
Locativesulakṣaṇasāre sulakṣaṇasārayoḥ sulakṣaṇasāreṣu

Compound sulakṣaṇasāra -

Adverb -sulakṣaṇasāram -sulakṣaṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria