Declension table of ?sulakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesulakṣaṇā sulakṣaṇe sulakṣaṇāḥ
Vocativesulakṣaṇe sulakṣaṇe sulakṣaṇāḥ
Accusativesulakṣaṇām sulakṣaṇe sulakṣaṇāḥ
Instrumentalsulakṣaṇayā sulakṣaṇābhyām sulakṣaṇābhiḥ
Dativesulakṣaṇāyai sulakṣaṇābhyām sulakṣaṇābhyaḥ
Ablativesulakṣaṇāyāḥ sulakṣaṇābhyām sulakṣaṇābhyaḥ
Genitivesulakṣaṇāyāḥ sulakṣaṇayoḥ sulakṣaṇānām
Locativesulakṣaṇāyām sulakṣaṇayoḥ sulakṣaṇāsu

Adverb -sulakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria