Declension table of sulakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesulakṣaṇam sulakṣaṇe sulakṣaṇāni
Vocativesulakṣaṇa sulakṣaṇe sulakṣaṇāni
Accusativesulakṣaṇam sulakṣaṇe sulakṣaṇāni
Instrumentalsulakṣaṇena sulakṣaṇābhyām sulakṣaṇaiḥ
Dativesulakṣaṇāya sulakṣaṇābhyām sulakṣaṇebhyaḥ
Ablativesulakṣaṇāt sulakṣaṇābhyām sulakṣaṇebhyaḥ
Genitivesulakṣaṇasya sulakṣaṇayoḥ sulakṣaṇānām
Locativesulakṣaṇe sulakṣaṇayoḥ sulakṣaṇeṣu

Compound sulakṣaṇa -

Adverb -sulakṣaṇam -sulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria