Declension table of sulakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesulakṣaṇaḥ sulakṣaṇau sulakṣaṇāḥ
Vocativesulakṣaṇa sulakṣaṇau sulakṣaṇāḥ
Accusativesulakṣaṇam sulakṣaṇau sulakṣaṇān
Instrumentalsulakṣaṇena sulakṣaṇābhyām sulakṣaṇaiḥ sulakṣaṇebhiḥ
Dativesulakṣaṇāya sulakṣaṇābhyām sulakṣaṇebhyaḥ
Ablativesulakṣaṇāt sulakṣaṇābhyām sulakṣaṇebhyaḥ
Genitivesulakṣaṇasya sulakṣaṇayoḥ sulakṣaṇānām
Locativesulakṣaṇe sulakṣaṇayoḥ sulakṣaṇeṣu

Compound sulakṣaṇa -

Adverb -sulakṣaṇam -sulakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria