Declension table of ?sulaṅghita

Deva

MasculineSingularDualPlural
Nominativesulaṅghitaḥ sulaṅghitau sulaṅghitāḥ
Vocativesulaṅghita sulaṅghitau sulaṅghitāḥ
Accusativesulaṅghitam sulaṅghitau sulaṅghitān
Instrumentalsulaṅghitena sulaṅghitābhyām sulaṅghitaiḥ sulaṅghitebhiḥ
Dativesulaṅghitāya sulaṅghitābhyām sulaṅghitebhyaḥ
Ablativesulaṅghitāt sulaṅghitābhyām sulaṅghitebhyaḥ
Genitivesulaṅghitasya sulaṅghitayoḥ sulaṅghitānām
Locativesulaṅghite sulaṅghitayoḥ sulaṅghiteṣu

Compound sulaṅghita -

Adverb -sulaṅghitam -sulaṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria