Declension table of ?sulabhetara

Deva

MasculineSingularDualPlural
Nominativesulabhetaraḥ sulabhetarau sulabhetarāḥ
Vocativesulabhetara sulabhetarau sulabhetarāḥ
Accusativesulabhetaram sulabhetarau sulabhetarān
Instrumentalsulabhetareṇa sulabhetarābhyām sulabhetaraiḥ sulabhetarebhiḥ
Dativesulabhetarāya sulabhetarābhyām sulabhetarebhyaḥ
Ablativesulabhetarāt sulabhetarābhyām sulabhetarebhyaḥ
Genitivesulabhetarasya sulabhetarayoḥ sulabhetarāṇām
Locativesulabhetare sulabhetarayoḥ sulabhetareṣu

Compound sulabhetara -

Adverb -sulabhetaram -sulabhetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria