Declension table of ?sulabhatva

Deva

NeuterSingularDualPlural
Nominativesulabhatvam sulabhatve sulabhatvāni
Vocativesulabhatva sulabhatve sulabhatvāni
Accusativesulabhatvam sulabhatve sulabhatvāni
Instrumentalsulabhatvena sulabhatvābhyām sulabhatvaiḥ
Dativesulabhatvāya sulabhatvābhyām sulabhatvebhyaḥ
Ablativesulabhatvāt sulabhatvābhyām sulabhatvebhyaḥ
Genitivesulabhatvasya sulabhatvayoḥ sulabhatvānām
Locativesulabhatve sulabhatvayoḥ sulabhatveṣu

Compound sulabhatva -

Adverb -sulabhatvam -sulabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria