Declension table of ?sulabhāvakāśā

Deva

FeminineSingularDualPlural
Nominativesulabhāvakāśā sulabhāvakāśe sulabhāvakāśāḥ
Vocativesulabhāvakāśe sulabhāvakāśe sulabhāvakāśāḥ
Accusativesulabhāvakāśām sulabhāvakāśe sulabhāvakāśāḥ
Instrumentalsulabhāvakāśayā sulabhāvakāśābhyām sulabhāvakāśābhiḥ
Dativesulabhāvakāśāyai sulabhāvakāśābhyām sulabhāvakāśābhyaḥ
Ablativesulabhāvakāśāyāḥ sulabhāvakāśābhyām sulabhāvakāśābhyaḥ
Genitivesulabhāvakāśāyāḥ sulabhāvakāśayoḥ sulabhāvakāśānām
Locativesulabhāvakāśāyām sulabhāvakāśayoḥ sulabhāvakāśāsu

Adverb -sulabhāvakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria