Declension table of ?sulabhāvakāśa

Deva

MasculineSingularDualPlural
Nominativesulabhāvakāśaḥ sulabhāvakāśau sulabhāvakāśāḥ
Vocativesulabhāvakāśa sulabhāvakāśau sulabhāvakāśāḥ
Accusativesulabhāvakāśam sulabhāvakāśau sulabhāvakāśān
Instrumentalsulabhāvakāśena sulabhāvakāśābhyām sulabhāvakāśaiḥ sulabhāvakāśebhiḥ
Dativesulabhāvakāśāya sulabhāvakāśābhyām sulabhāvakāśebhyaḥ
Ablativesulabhāvakāśāt sulabhāvakāśābhyām sulabhāvakāśebhyaḥ
Genitivesulabhāvakāśasya sulabhāvakāśayoḥ sulabhāvakāśānām
Locativesulabhāvakāśe sulabhāvakāśayoḥ sulabhāvakāśeṣu

Compound sulabhāvakāśa -

Adverb -sulabhāvakāśam -sulabhāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria