Declension table of ?sulābhikā

Deva

FeminineSingularDualPlural
Nominativesulābhikā sulābhike sulābhikāḥ
Vocativesulābhike sulābhike sulābhikāḥ
Accusativesulābhikām sulābhike sulābhikāḥ
Instrumentalsulābhikayā sulābhikābhyām sulābhikābhiḥ
Dativesulābhikāyai sulābhikābhyām sulābhikābhyaḥ
Ablativesulābhikāyāḥ sulābhikābhyām sulābhikābhyaḥ
Genitivesulābhikāyāḥ sulābhikayoḥ sulābhikānām
Locativesulābhikāyām sulābhikayoḥ sulābhikāsu

Adverb -sulābhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria