Declension table of ?sulābha

Deva

NeuterSingularDualPlural
Nominativesulābham sulābhe sulābhāni
Vocativesulābha sulābhe sulābhāni
Accusativesulābham sulābhe sulābhāni
Instrumentalsulābhena sulābhābhyām sulābhaiḥ
Dativesulābhāya sulābhābhyām sulābhebhyaḥ
Ablativesulābhāt sulābhābhyām sulābhebhyaḥ
Genitivesulābhasya sulābhayoḥ sulābhānām
Locativesulābhe sulābhayoḥ sulābheṣu

Compound sulābha -

Adverb -sulābham -sulābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria