Declension table of ?sukvaṇa

Deva

MasculineSingularDualPlural
Nominativesukvaṇaḥ sukvaṇau sukvaṇāḥ
Vocativesukvaṇa sukvaṇau sukvaṇāḥ
Accusativesukvaṇam sukvaṇau sukvaṇān
Instrumentalsukvaṇena sukvaṇābhyām sukvaṇaiḥ sukvaṇebhiḥ
Dativesukvaṇāya sukvaṇābhyām sukvaṇebhyaḥ
Ablativesukvaṇāt sukvaṇābhyām sukvaṇebhyaḥ
Genitivesukvaṇasya sukvaṇayoḥ sukvaṇānām
Locativesukvaṇe sukvaṇayoḥ sukvaṇeṣu

Compound sukvaṇa -

Adverb -sukvaṇam -sukvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria