Declension table of ?sukundaka

Deva

MasculineSingularDualPlural
Nominativesukundakaḥ sukundakau sukundakāḥ
Vocativesukundaka sukundakau sukundakāḥ
Accusativesukundakam sukundakau sukundakān
Instrumentalsukundakena sukundakābhyām sukundakaiḥ sukundakebhiḥ
Dativesukundakāya sukundakābhyām sukundakebhyaḥ
Ablativesukundakāt sukundakābhyām sukundakebhyaḥ
Genitivesukundakasya sukundakayoḥ sukundakānām
Locativesukundake sukundakayoḥ sukundakeṣu

Compound sukundaka -

Adverb -sukundakam -sukundakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria