Declension table of ?sukumāravana

Deva

NeuterSingularDualPlural
Nominativesukumāravanam sukumāravane sukumāravanāni
Vocativesukumāravana sukumāravane sukumāravanāni
Accusativesukumāravanam sukumāravane sukumāravanāni
Instrumentalsukumāravanena sukumāravanābhyām sukumāravanaiḥ
Dativesukumāravanāya sukumāravanābhyām sukumāravanebhyaḥ
Ablativesukumāravanāt sukumāravanābhyām sukumāravanebhyaḥ
Genitivesukumāravanasya sukumāravanayoḥ sukumāravanānām
Locativesukumāravane sukumāravanayoḥ sukumāravaneṣu

Compound sukumāravana -

Adverb -sukumāravanam -sukumāravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria