Declension table of ?sukumāratara

Deva

MasculineSingularDualPlural
Nominativesukumārataraḥ sukumāratarau sukumāratarāḥ
Vocativesukumāratara sukumāratarau sukumāratarāḥ
Accusativesukumārataram sukumāratarau sukumāratarān
Instrumentalsukumāratareṇa sukumāratarābhyām sukumārataraiḥ sukumāratarebhiḥ
Dativesukumāratarāya sukumāratarābhyām sukumāratarebhyaḥ
Ablativesukumāratarāt sukumāratarābhyām sukumāratarebhyaḥ
Genitivesukumāratarasya sukumāratarayoḥ sukumāratarāṇām
Locativesukumāratare sukumāratarayoḥ sukumāratareṣu

Compound sukumāratara -

Adverb -sukumārataram -sukumāratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria