Declension table of ?sukumārāṅgī

Deva

FeminineSingularDualPlural
Nominativesukumārāṅgī sukumārāṅgyau sukumārāṅgyaḥ
Vocativesukumārāṅgi sukumārāṅgyau sukumārāṅgyaḥ
Accusativesukumārāṅgīm sukumārāṅgyau sukumārāṅgīḥ
Instrumentalsukumārāṅgyā sukumārāṅgībhyām sukumārāṅgībhiḥ
Dativesukumārāṅgyai sukumārāṅgībhyām sukumārāṅgībhyaḥ
Ablativesukumārāṅgyāḥ sukumārāṅgībhyām sukumārāṅgībhyaḥ
Genitivesukumārāṅgyāḥ sukumārāṅgyoḥ sukumārāṅgīṇām
Locativesukumārāṅgyām sukumārāṅgyoḥ sukumārāṅgīṣu

Compound sukumārāṅgi - sukumārāṅgī -

Adverb -sukumārāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria